musicas.mus.br

Letras de músicas - letra de música - letra da música - letras e cifras - letras traduzidas - letra traduzida - lyrics - paroles - lyric - canciones - VEDIC CHANTING (ONE) - RAVI SHANKAR - música e letra

Utilize o abecedário abaixo para abrir as páginas de letras dos artistas

A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

Vedic Chanting (One) letra


Deva pitrka aryaabhyaam Na Pramaditavyam.
Maatrdevo Bhava. Pitrdevo Bhava.
Aachaaryadevo Bhava. Atithidevo Bhava.
Yaanyanavadyaani Karmaani. Taani
Sevitavyaani. No Itaraani. Yaanyasmaakagum.
Sucharitaani. Taani Tvayopaasyaani.
Bheeshaasmaadvaatab Pavate. Bhishodeti.
Sooryah. Bheeshaasmaadagnischendrashcha.
Mrtyurdhaavati Panchama Iti.
Saishaanandasya Meemamsaa Bhavati. Yuvaa,
Syaatsaadhu Yuvaadhyaayakah. Ashishtho.
Drdhishtho Balishthah. Tasyeyam Prthivee.
Sarvaa Vittasya Poornaa Syaat.
Sã Eko Maanusha Aanandah.
Te Ye Shatam Maanushaa Aanandaah.
Sã Eko Manushyagandharvaanaamaanandah.
Shrotriyasya Chaakaamahatasya.
Te Ye Shatam.
Manikshyagandharvaanaamaanandaah.
Sã Eko Devagandharvaanaamaanandah.
Shrotriyasya Chaakaamahatasya.
Te Ye Shatam
Devagandharvaanaamaanandaah.
SÃEkah Pitrnaam.
Chiralokalokaanaamaanandah.Shrotriyasya
Chaakaamahatasya.Te Ye Shatam Pitrnaam
Chiralokalokaanaamaanandaáh.
Sã Eka Aajaanajaanaam Devaanaamaanandah.
Shrotriyasya Chaakaamahatasya.
Te Ye Shatamaaiaanajaanaam.
Devaanaamaanandaah.Sã Ekah.
Karmadevaanaam Devaanaamaanandah.
Ye Karmanaa Devaanapiyanti. Shrotiyasya
Chaakaamahatasya.Te Ye Shatam
Karmadevaanaam Devaanaamaanandaah.

Ravi Shankar - Letras

top 30 músicas

©2003 - 2024 - musicas.mus.br